top of page

SHIVA MANASA PUJA

1 / Ratnaiḥ kalpitamāsanaṁ himajalaiḥ

snānaṁ cha divyāmbaraṁ,


Nānā-ratna-vibhūṣitaṁ mṛgamadāmodāṅkitaṁ chandanam;


Jāti-champaka-bilva-patra-rachitaṁ
puṣpaṁ cha dhūpaṁ tathā,


Dipaṁ Deva Dayānidhe Paśupate
hṛtkalpitaṁ gṛhyatām.

2 / Sauvarṇe nava-ratna-khaṇḍa-rachite
pātre ghṛtaṁ pāyasaṁ,


Bhakṣyam pañchavidhaṁ payodadhiyutaṁ
Rambhā-phalaṁ pānakam;


Śākānām-ayutaṁ jalaṁ ruchikaraṁ
Karpūra-khaṇḍojjvalaṁ


Tāmbūlam manasā mayā virachitaṁ
bhaktyā Prabho svīkuru.

3 / Chatraṁ chāmarayor-yugaṁ vyajanakaṁ
chādarśakaṁ nirmalaṁ,


Vīṇā-bheri-mṛdaṅga-kāhala-kalā
gītaṁ cha’nṛtyaṁ tathā;


Sāṣṭāṅgaṁ praṇatiḥ stutir-bahuvidhā
Hyetat samastaṁ mayā,


Saṅkalpena samarpitaṁ tava Vibho
pūjāṁ gṛhāṇa Prabho.

4 / Ātmā tvaṁ Girijā matiḥ sahacharāḥ
prāṇāh śariraṁ gṛhaṁ,


Pūjā te viṣayopabhoga-rachanā
nidrā samādhisthitiḥ;


Sañchāraḥ padayoḥ pradakṣina-vidhiḥ
stotrāṇi sarvā giro,


Yad-yat karma karomi tattadakhilaṁ
Śambho tavārādhanam.

5 / Kara-charaṇa kṛtaṁ vāk-kāya-jaṁ karma-jaṁ vā,
Śravaṇa-nayana-jam vā mānasaṁ vāparādham;
Vihitam-avihitaṁ vā Sarvametat kṣamasva,
Jaya jaya Karuṇābdhe Śṛi Mahādeva Śambho.

bottom of page